धन्याष्टकम्


धन्याष्टकम्

(वृत्त – प्रहर्षिणीअक्षरे -13, गण    यति- 3,10 )

तज्ज्ञानं प्रशमकरं यदिन्द्रियाणां 

 तज्ज्ञेयं यदुपनिषत्सु निश्चितार्थम्।

ते धन्या भुवि परमार्थनिश्चितेहाः 

 शेषास्तु भ्रमनिलये परिभ्रमन्ति॥1

गात्रांसी वश करितेच ज्ञान जेची 

 ज्या ज्ञाने अनुपम सौख्यलाभ होई

थारा ना हृदि उरतोचि वासनांसी  

 शोभे त्यास उचित ज्ञान ही उपाधी॥1.1

 

ज्या वर्णी उपनिषदेच वेद चारी 

 भावार्था विशद करी श्रुती स्मृतीही

व्यापे तत्त्व जगत सर्व जे सदाही 

जाणे ज्ञेय जगति एकमेव तेची॥1.2

 

जे ज्ञानी पथ धरितीच हा सदैव 

 घेती जाणुन परमात्मतत्त्व एक

तेची धन्य नर जगीजनासं बाकी 

 भ्रांतीरूप फिरवि चक्रव्यूह वेगी॥1.3 

(वृत्त – वसंततिलकाअक्षरे – 14, गण     यति- 8,14) 

आदौ विजित्य विषयान्मदमोहराग-

द्वेषादिशत्रुगणमाहृतयोगराज्याः 

ज्ञात्वा मतं समनुभूय परात्मविद्या-

कान्तासुखं वनगृहे विचरन्ति धन्याः॥2

घेतीच जे प्रथम जिंकुन षड्रिपूंसी 

 अंतःस्थ लोभ मद क्रोधचि द्वेष आदि

स्वानंदराज्य मिळवूनच भोगताती   

 कैवल्यरूप कमनीय कलत्र दैवी॥2.1

 

माने गृहास वन वा घर जो वनासी 

 ऐसे विरक्त नित जे जन ब्रह्मज्ञानी

जे ब्रह्मरूप-ललना-मुखनीरजासी 

 आस्वादतीच नित ते जन धन्य लोकी॥2.2

 

त्यक्त्वा गृहे रतिमधोगतिहेतुभूता 

 मात्मेच्छयोपनिषदर्थरसं पिबन्तः।

वीतस्पृहा विषयभोगपदे विरक्ता 

 धन्याश्चरन्ति विजनेषु विमुक्तसङ्गाः॥3 

`कांता मुले मम कुटुंब सगे अशी ही  

 आसक्ति कारण असेच अधोगतीसी'

जाणून हेचि हृदयी नच गुंतताती 

 सोडून सर्व घरदार विमुक्त होती॥3.1


आत्मानुभूति मिळण्या बहु कष्ट घेती  

 गीतार्थअमृतचि प्राशति नित्यनेमी

जाणून वेदवचने रममाण होती 

 नाहीच प्रेम उरले विषयोपभोगी॥3.2


संकल्प ना उठति ना हृदयी मनीषा 

 ते धन्य धन्य जगती नरश्रेष्ठ जाणा॥3.3


त्यक्त्वा ममाहमिति बन्धकरेपदे द्वे 

 मानावमानसदृशः समदर्शिनश्च

कर्तारमन्यमवगम्य तदर्पितानि 

 कुर्वन्ति कर्मपरिपाकफलानि धन्याः॥4

स्पर्शे कधी  हृदयी ममता अहंता 

 ज्यांचेच बंधन करी बहु त्रस्त जीवा

मानापमान तयि शब्द समानअर्थी 

 त्याने विकार कुठला उठतो  चित्ती॥4.1

 

राहे सदैव समभावचि जीवमात्री 

 मुंगी किडा नर असो समभाव ठेवी

कर्ताचि तो करविता परमात्मरूपी 

 अर्पे म्हणून नित कर्मफळे तयासी॥4.2

 

ऐसे विरक्त जन जे विरळेच कोणी 

 ते धन्य धन्य जगती नरश्रेष्ठ जाणी॥4.3

 

त्यक्त्वैषणात्रयमवेक्षितमोक्षमार्ग 

 भैक्षामृतेन परिकल्पितदेहयात्राः।

ज्योतिः परात्परतरं परमात्मसंज्ञं 

 धन्या द्विजा रहसि हृद्यवलोकयन्ति॥5

ज्यांचे  लिप्त मन होय कधी धनाने 

 पत्नी मुले मम कटुंब असा  गुंते

मानापमानविषयी समभाव राही 

 दारेषणा  भुलवी  धनेषणाही॥5.1

 

माझाच पंथकिति हे अनुयायि माझे 

 लोकेषणाच असली मनि त्या  स्पर्शे

ह्या एषणात्रय  स्पर्शिति ज्या नरांसी 

जे मोक्षमार्ग धरिती नच मोह ज्यांसी॥5.2

 

वृत्ती अयाचितकरी नच संग्रहासी

 भिक्षा सुधेसमचि मानुनि भक्षिताची

ब्रह्माण्ड व्यापुनि उरे परमात्मरूप 

 ते तेज जे निरखिती हृदयी सदैव॥5.3

 

ते सर्वश्रेष्ठ मिळता जगि ज्ञान एक 

 ज्यांसी मिळेचि दुसरा जणु जन्म श्रेष्ठ

ते धन्य धन्य नरपुंगव ब्रह्मज्ञानी 

 बाकीच काष्ठपुतळ्यांसम देहधारी॥5.4


नासन्न सन्न सदसन्न महन्न चाणु 

  स्त्री पुमान्न  नपुंसकमेकबीजम्।

यैर्ब्रह्म तत्सममुपासितमेकचितैर् 

 धन्या विरेजुरितरे भवपाशबद्धाः॥6

नाहीच स्थूळ अति वा नच सूक्ष्म जेची 

 जे सत् असत् उभय ना नच लिंग ज्यासी

नाहीच जे पुरुषस्त्री  नपुंसकादि 

 ह्या विश्वरूप तरुचे परि बीज जेची॥6.1

 

साकारते जगतकारण त्या जगाचे 

 जे ब्रह्म सत्य जगती नित एक राहे

त्याचीच नित्य करितीच उपासना जे 

 ते धन्य धन्य जगती नरश्रेष्ठ सारे॥6.2

 

बाकीच जे अडकले जन मोहजाली 

 गुंत्यात गुंतत पुन्हा नित गुंतताती

माया तयांस फिरवी भ्रमभोवर्‍यात 

 कैसी तयांस सुटका नच मोक्षभेट॥6.3

 

 अज्ञानपङ्कपरिमग्नमपेतसारं 

 दुःखालयं मरणजन्मजरावसक्तम्।

संसारबन्धनमनित्यमवेक्ष्य धन्या 

 ज्ञानासिना तदवशीर्य विनिश्चयन्ति॥7

अज्ञान हा चिखल लागुनि माखले जे 

 संसारबंधन असे क्षणभंगुरी हे

माहेर हे सकल दुःखद यातनांचे 

 आहे निरर्थक परी बहु नाचवीते 7.1

 

जीवास हे फिरविते अति दुःखदायी 

फेर्‍यात या जनन मृत्यु जरा सवेची

जाणून हेचि नर जे तयि ज्ञानशस्त्रे 

 खंडून टाकिति तया बहु निग्रहाने॥7.2

 

ते आत्मतत्त्व मिळण्या धरि निश्चयासी

ते धन्य धन्य जगती नित ज्ञानयोगी॥7.3

 

शान्तैरनन्यमतिभिर्मधुरस्वभावै-

रेकत्वनिश्चितमनोभिरपेतमोहैः।

साकं वनेषु विदितात्मपदस्वरूपैः 

 तद्वस्तु सम्यगनिशं विमृशन्ति धन्याः॥8

 

शांती कधी  ढळते  मधुरस्वभावी  

 झालाच तन्मय सदा नर आत्मतत्त्वी

राहे दयार्द्र हृदयी नच क्रोध ज्यासी 

 गेलेच द्वैत मिटुनी नच मोह चित्ती॥8.1

 

ऐशा महान विभुतींसमवेत रानी 

 अभ्यास जे करुनिया नित एकचित्ती

चर्चा करून दिनरात धरून ध्यास 

 ते आत्मतत्त्व करण्या हृदि आत्मसात॥8.2

 

झालेचि जे स्थिरमती परमात्मरूपी 

 ते धन्य धन्य जगती नरश्रेष्ठ जाणी 8.3

 

वृत्तमालिनीअक्षरे- 15, गण –      )

 

अहिमिव जनयोगं सर्वदा वर्जयेद्यः

 कुणपमिव सुनारीं त्यक्तुकामो विरागी।

विषमिव विषयान् यो मन्यमानो दुरन्तान्

 जयति परमहंसो मुक्तिभावं समेति॥9 

कुणप -  सडलेले प्रेत)

जन विजनचि झाले ; सोडिला लोकसंग

 अति भयद विषारी मानुनी काळसर्प।

उपजत अभिलाषा ना मनी सुंदरीची

जणु बघत असे तो प्रेत;  ऐसा विरागी॥9.1

 

विषसम विषयांसी त्यागितो धैर्यधारी

 यश-शिखर चढे तो लिप्त नाही जराही

विहरत सुखपूर्णा सागरी राजहंस

 नर परमपदासी पोचतो भाग्यवंत॥9.2


 ( वृत्त – शार्दूल विक्रीडितअक्षरे – 19, गण -        यति – 12,पाद)

सम्पूर्णं जगदेव नन्दनवनं सर्वेऽपि कल्पद्रुमा

गाङ्गं वारि समस्तवारिनिवहः पुण्याः समस्ताः क्रियाः।

वाचः प्राकृतसंस्कताः श्रुतिशिरो वाराणसी मेदिनी

सर्वावस्थतिरस्य वस्तुविषया दृष्टे परब्रह्मणि॥10

साक्षात्कार घडे जयास हृदयी `मी ब्रह्म आहे खरे '

त्याला विश्व असेचि नंदनवनाऐसे अती रम्य हे

सारे कल्पतरूच हे उगवले त्याच्याचसाठी भुवी

लाभे जे जल त्यास ते गमतसे गंगा दुजी पावनी॥10.1

 

जे जे कर्म घडे तयाकडुनि ते होतेचि पुण्यप्रद

बोली ग्राम्य असो असोचि शहरी शास्त्रे मुखी निर्मळ

निद्रा जागृति स्वप्न तोहि सकला भोगे अवस्था जरी

भोगे नित्य समाधिसौख्य हृदयी ब्रह्मस्वरूपी रती॥10.2

-----------------------------------------------

अश्विन कृष्ण अष्टमी, 16 ऑक्टोबर 2014

 


No comments:

Post a Comment